ઢાંચો:Main Page Quote of the day

વિકિસૂક્તિમાંથી
મે ૨૦૨૪
મંગળવાર
૧૨:૧૨ UTC
भारतस्य महानिधिः कः ? सर्वोत्कृष्टं परम्परागतं धनं च किमिति कोऽपि मां पृच्छति चेत् मम उत्तरं स्यात् ‘संस्कृतभाषा, संस्कृतसाहित्यं, तथा च तत्सम्बद्धं सर्वमपि वाङ्मयं महावित्तग्रन्थिरिव अस्ति’ इति । यावत् संस्कृतस्य प्रभावः अस्माकं जीवितेषु भवति तावत् भारतस्य आधारभूता विशिष्टता अनुवर्तेत । भारतीयजनता बौध्दसाहित्यम्, उपनिषदः, रामायणं, महाभारतं, महाकाव्यानि च विस्मरति यदि, तर्हि भारतं भारतं न स्यात् ।
- जवहरलाल नेहरु